इज्यः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इज्यः, पुं, (इज्या विद्यते यस्य । इज्या अर्श आद्यच् ।) वृहस्पतिः । इति ज्योतिषं शब्दरत्नावली च ॥ (“जीवार्किभानुजेज्यानां क्षेत्राणि स्युरजादयः” ।)

इज्यः, त्रि, (इज्या पूजास्त्यस्य । अर्शआद्यच् ।) गुरुः । पूजनीयः । इति मेदिनी ॥

"https://sa.wiktionary.org/w/index.php?title=इज्यः&oldid=116549" इत्यस्माद् प्रतिप्राप्तम्