इड

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडः [iḍḥ], An epithet of Agni.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इड m. N. of अग्नि(who is to be addressed with prayers , or invoked with the stream of flow of praise) VS. ii , 3

इड m. N. of a king (a son of कर्दमor मनु) VP. (See. इल.)

"https://sa.wiktionary.org/w/index.php?title=इड&oldid=491738" इत्यस्माद् प्रतिप्राप्तम्