इडविडा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडविडा [iḍaviḍā], 1 A species of she-goat.

The bleating of a goat; सो$पि चानुगतः स्त्रैणं कृपणस्तां प्रसादितुम् । कुर्वन्निडविडा- कारं नाशक्नोत्पथि सन्धितुम् ॥ Bhāg.9.19.9.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडविडा/ इड--विडा f. N. of a daughter of तृणबिन्दुand mother of कुवेरVP. BhP.

इडविडा/ इड--विडा f. a species of she-goat BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--the daughter of तृणबिन्दु: a queen of विश्र- vas, and mother of Kubera. भा. IV. 1. ३७; १२. 9.

"https://sa.wiktionary.org/w/index.php?title=इडविडा&oldid=491739" इत्यस्माद् प्रतिप्राप्तम्