इडस्पति

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इडस्पति/ इडस्--पति m. " Lord of refreshment " , N. of पूषन्RV. vi , 58 , 4

इडस्पति/ इडस्--पति m. of बृहस्पतिRV. v , 42 , 14

इडस्पति/ इडस्--पति m. of विष्णुBhP. vi , 5 , 27.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of दक्षिणा and a तुषित god. भा. IV. 1. 7-8.
(II)--a name of Hari; पुरुष. भा. IX. 2. ३५.
"https://sa.wiktionary.org/w/index.php?title=इडस्पति&oldid=426283" इत्यस्माद् प्रतिप्राप्तम्