इत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत, इ बन्धे । (इदित् -दिवां -आत्मं -सक -सेट् ।) इ इन्त्यते । इति दुर्गादासः ॥

इतः, त्रि, (इ + क्त ।) गतः । स्मृतः । इति मेदिनी ॥ (प्राप्तः । ज्ञाने, क्ली ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत¦ त्रि॰ इ--क्त

१ गते
“वनितानितया रजनीबधूः” रघुः भावे क्त।

२ गतौ
“तदितादियादथो पयः” शत॰ ब्रा॰

६ ,

२ ,

१ ,

१३ ।

३ ज्ञाने च न॰।
“वीतमवीतञ्चेति” सां॰ कौ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत¦ mfn. (-तः-ता-तं)
1. Gone.
2. Remembered.
3. Obtained. E. इण् to go, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत [ita], p. p. [इ-क्त]

gone to; रुचिरं कमनीयत रागमिता Śi.6.71.

Returned.

Obtained.

Remembered.

Attended by; स खलु तुरगैः सप्तभिरितः K. P.1.

तम् Course, mode of going.

A way.

Knowledge.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत mfn. ifc. gone

इत mfn. returned

इत mfn. obtained(See. अनित, उद्-इत, etc. )

इत mfn. remembered L.

इत n. way S3Br.

"https://sa.wiktionary.org/w/index.php?title=इत&oldid=491747" इत्यस्माद् प्रतिप्राप्तम्