इतर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरः, त्रि, (इना कामेन तरतीति । इ + तॄ + अच् यद्वा इतेन ज्ञानेन क्षीयते इति बाहुलकात् अरः ।) अन्यः (“वामेतरस्तस्य करः प्रहर्त्तुः” । इति रघुः । २ । ३१ ।) नीचः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतर वि।

भिन्नार्थकाः

समानार्थक:भिन्नार्थक,अन्यतर,एक,त्व,अन्य,इतर

3।1।82।2।6

साधारणं तु सामान्यमेकाकी त्वेक एककः। भिन्नार्थका अन्यतर एकस्त्वोऽन्येतरावपि॥

पदार्थ-विभागः : , गुणः, परिमाणः

इतर पुं।

अन्यः

समानार्थक:एक,पर,इतर

3।3।192।2।2

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

इतर पुं।

नीचः

समानार्थक:विवर्ण,पामर,नीच,प्राकृत,पृथग्जन,निहीन,अपसद,जाल्म,क्षुल्लक,चेतर,इतर

3।3।192।2।2

स्वादुप्रियौ च मधुरौ क्रूरौ कठिननिर्दयौ। उदारो दातृमहतोरितरस्त्वन्यनीचयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतर¦ त्रि॰ इना कामेन तीर्य्यते तॄ--अप् तरति पचाद्यच् वा।

१ नीचे पामरे
“इतरैव परिमूय ज्ञानम्, अविगणय्यतपःप्रभावम्, उन्मूल्य गाम्भीर्य्यं, मन्मथेन जडीकृतः” काद॰। ईयतेऽनेन इतः विशेषस्त राति रा क। [Page0923-b+ 38]

२ भेदाश्रये।
“इतरतापशतानि यथेच्छया वितर तानिसहे चतुरानन!” उद्भटः।
“यत्र हि द्वैतमिव भवतितत्रेतर इतरम् पश्यति” श्रुतिः।
“ते यतध्वं परंशक्त्या विजयायेतराय वा” भा॰ आ॰

१० अ॰। वर्ण्णा-श्रमेतराणां नो ब्रूहि धर्म्मानशेषतः” या॰ स्मृ॰
“इतराणि च रक्षांसि पेतुर्वानरकीटिषु”
“इतरोदहनेस्वकर्म्मणाम्” रघुः
“तमिसं कुरु दक्षिणेतरम्” कुमा॰। अस्य सव्वनाम कार्य्यम्। इतरे इतरस्मै इतरस्मात्इत्यादि।
“विजयायेयराय वै इत्यादि छान्दसम् न तत्-कार्य्यम्। वर्णश्रमेतराणामित्यत्र बहुव्रीहिः तेन नसर्व्वनामकार्य्यम्। एवं
“शरं मव्येतरे भुजे” रघुश्लोकेऽपिबहुव्रीहिः। तसिल् इतरतः।
“जन्माद्यस्य यतोऽन्वयादितरतश्चार्थेष्वभिज्ञः स्वरराट्” भाग॰। थाल् इतरथा
“एवंदेवत्रेतरथा मानुषे” शत॰ ब्रा

६ ऽ

८१ ,

८ , इतरेण निर्वृत्तम्संकलादि॰ अञ्। ऐतरः। इतरनिर्वृत्ते त्रि॰ इतरस्यापत्यम् शुभ्रा॰ ढक्। ऐतरेयःतदपत्ये पुंस्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतर¦ mfn. (-रः-रा-रं)
1. Other, different.
2. Low, vile. E. इ desire, तृ to pass over, and अप aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतर [itara], pron. a. (-रा f., -रत् n.)

Another, the other (of two), the remaining one of the two; इतरो दहने स्वकर्मणाम् R.8.2 v. l.

The rest or other (pl.). what is left. इतरदधिकार्थे˚ । MS.7.1.16 (on which शबर writes इतरदधिकार्थे समानमितरत् समानमधिकमित्यर्थः ।).

Other than, different fr om (with abl.); इतरताप- शतानि यथेच्छया वितर तानि सहे चतुरानन Udb.; इतरो रावणादेष राघवानुचरो यदि Bk.8.16.

Opposite of, either used by itself as an adj. or at the end of comp.; जङ्गमानीत- राणि च Rām.; विजयायेतराय वा Mb.; सुलभेतरसंप्रयोगाम् M.5.3 opposite of, other than easy, difficult; so दक्षिण˚ left; वाम˚ right &c.

Low, mean, vulgar, ordinary; इतर इव परिभूय ज्ञानं मन्मथेन जडीकृतः K.154,16,23,273. इतर-इतर the one-the other, this-that. -Comp. -इतरpron. a. respective, reciprocal, one with another (chiefly in oblique cases or in comp.); वियुक्तावितरेतरम् Ms.9.12; ˚काम्यया 3.35; R.7.54. ˚आश्रयः mutual dependence, inter-connection. ˚योगः

mutual connection or union, मोदितालिरितरेतरयोगात् Śi.1.24.

a variety of the Dvandva compound (opp. समाहारद्वन्द्व) where each member of the compound is viewed separately; as प्लक्षन्यग्रोधौ छिनत्ति. -जनाः (pl.)

other men.

euphemistically said of certain beings considered as spirits of darkness of which Kubera is one. -जातीय a. Ordinary, common-place.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतर/ इ-तर mf( आ)n. (the neuter is अद्in classical Sanskrit , but अम्[ अद्S3Br. ] in Ved. Pa1n2. 7-1 , 25, 26 ; comparative form of pronom. base 3. इ; cf. Lat. iterum ; Hib. iter) , the other (of two) , another

इतर/ इ-तर mf( आ)n. pl. the rest

इतर/ इ-तर mf( आ)n. (with abl. )different from RV. AV. S3Br. MBh. R. Mn. Ragh. Hit. etc.

इतर/ इ-तर mf( आ)n. low , vile Ka1d.

इतर/ इ-तर mf( आ)n. expelled , rejected L.

इतर/ इ-तर इतर, इतर, the one - the other , this - that.( इतरconnected antithetically with a preceding word often signifies the contrary idea e.g. विजयाय इतराय वा[ MBh. ] , to victory or defeat ; so in द्वंद्वcompounds , सुखे-तरेषु[ S3vetUp. ], in happiness and distress ; it sometimes , however , forms a तत्-पुरुषcompound with another word to express the one idea implied in the contrary of that word , e.g. दक्षिणे-तर, the left hand.)

"https://sa.wiktionary.org/w/index.php?title=इतर&oldid=491749" इत्यस्माद् प्रतिप्राप्तम्