इतरः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतरः, त्रि, (इना कामेन तरतीति । इ + तॄ + अच् यद्वा इतेन ज्ञानेन क्षीयते इति बाहुलकात् अरः ।) अन्यः (“वामेतरस्तस्य करः प्रहर्त्तुः” । इति रघुः । २ । ३१ ।) नीचः । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=इतरः&oldid=116569" इत्यस्माद् प्रतिप्राप्तम्