इतस्तत

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतस्ततः, व्य, अत्र तत्र । एखाने सेखाने इति भाषा । यथा, -- “द्वे सहस्ने रथानां स गजानामयुतं रणे । इतस्ततो धावमानः सुरथो रथिनां वरः” ॥ इति जैमिनिभारते आश्वमेधिके पर्ब्बणि २० अध्यायः ॥ अपि च । “ताडितास्तेन वीरेण फणीन्द्रास्त्रासमागताः । इतस्ततस्ते तन्मुक्ता गताः पातालमुज्जवाः” ॥ इति पाद्मे पातालखण्डे ४४ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=इतस्तत&oldid=116576" इत्यस्माद् प्रतिप्राप्तम्