इतिकथ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकथम्, त्रि, (इति इत्थं प्रकारेण कथा यस्य ।) अश्रद्धेयं । नष्टं । इति मेदिनी ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकथ¦ त्रि॰ इति इत्थं कथा यस्य। अर्थशून्यवाक्य-प्रयोक्तरि अश्रद्धेयवचने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकथ¦ mfn. (-थः-था-थं)
1. Unworthy of trust, not fit to be credited.
2. Wicked, lost. f. (-था) Unmeaning or nonsensical discourse. E. इति this, so, and कथा a saying.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इतिकथ/ इति--कथ mfn. unworthy of trust , not fit to be credited

इतिकथ/ इति--कथ mfn. wicked , lost

इतिकथ/ इति--कथ f. (for अतिकथSee. ) L.

"https://sa.wiktionary.org/w/index.php?title=इतिकथ&oldid=491758" इत्यस्माद् प्रतिप्राप्तम्