इत्यक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्यक¦ पु॰ इत्यार्थं कायति शब्दायते कै--क इत्यायां गतौराजभवनप्रवेशे अधिकृतोवा कन् ह्रस्वः। प्रतीहाराघि-कारिणि द्वारपाले।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इत्यक m. a door-keeper , chamberlain Katha1s.

"https://sa.wiktionary.org/w/index.php?title=इत्यक&oldid=224316" इत्यस्माद् प्रतिप्राप्तम्