इदम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदम्, [म्] त्रि, (एति, इण् गतौ, इणो दमुगिदि दश- पादीवृत्तिः । यद्वा इन्दति, इदि परमैश्वर्य्ये, इन्देः कमिर्नलोपश्चेति दीक्षितः ।) पुरोवर्त्तिवाचकसर्व्व- नाम । इति व्याकरणम् ॥ एइ इति भाषा ।

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदम्¦ त्रि॰ इदि--कमि नलोमश्च

१ पुरोवर्त्तिनि

२ दृश्ये

३ बुद्ध्यो-पस्थापिते
“इदमस्तु सन्निकृष्टं समीपवर्त्ति चैतदोरूपम्। अदसस्त विप्रकृष्टम् तदिति परोक्षे विजानीयात्” इत्युक्तेः स-न्निकृष्टवाचित्वभस्य अतएव
“अस्येति प्रत्यक्षादिसन्निधापितस्यजगत इदमा निदशः” शा॰ भा॰ उक्तम्। सन्निकृष्टत्वञ्च बुद्धि-मात्रेण, तच्च ज्ञानलक्षणया स्मरणादिना च भवति तेन
“कौमुदीयं विरच्यते” इत्यत्र भाविन्यामपि कौमुद्यां बुद्ध्यासन्निधापितत्वेन इदंशब्दप्रयागः। अतएव तदादेः बुद्धिस्थ-त्वोपलक्षितधर्म्मावच्छिन्ने शक्तिसिति नैयायिकादयः। तादृ-शार्थपरत्वे एवास्य सर्व्वनामता शब्दस्वरूपपरत्वे तु न।
“इ-दमोऽन्वादेशे” पा॰
“इदमा निर्देश्चः” शा॰ भा॰
“इदमस्तु सन्नि-कृष्टम्”
“अयमुदयति विततोर्द्धरश्मिजालः” बाघः।
“अ-यमञ्चति पञ्चशरानुचरः” सा॰ द॰ टी॰
“इदं किलाव्याजम-नोहरं वपुः” शकु॰
“अयमसौ भगवानुत पाण्डवः” किरा॰।
“इनं विव्यस्वते योगम्” गीता
“इमं[Page0926-b+ 38] लोकं मातृभक्त्या पितॄ भक्त्या तु मध्यमम्” मनुः। अन्वा-देशे एनादेशः द्वितीयाटोस्सु
“एनं युवानं पतिं वः” इतिवृषोत्सर्गमन्त्रः”।
“यद्येनमुज्झसि तदा कतरोवरस्ते” नैष॰।
“अनेन यूना सह पार्थिवेन” रघुः। अनूक्तौएनेन। एवम् अनयोः एनयोः। सर्व्वनामकार्य्यम्। इमेअस्मै अस्मात् एषाम् अस्मिन् स्त्रियाम् इयम्।
“इयंमहेन्द्राभृतीनधिश्रियः” कुमा॰
“इतीयं वैदिकी श्रुतिः” मनुः। अस्यैः अस्याः आसाम्। अत्राकच्। इमकौइमकेनेत्यादि प्रत्यक्षविषयतयास्मच्छब्दार्थेऽस्य क्वचित्वृत्तिः
“अयं जनः प्रष्टुमनास्तपोधने!”
“जनोऽयमुच्चैःपदलङ्घ्रनोत्सुकः”
“इतः स दैत्यः प्राप्तश्रीर्नेतएवार्हतिक्षयम्” कुमा॰। इह। थमु इत्थम् थाल् इत्था। दानीम्इदानीम्। त्रल् अत्र तसिल् इतः। अयम् अव्यय-मपि। तेन ट्युल तुट्च। इदन्तनः। मयट् इदस्मयः। स्त्रियां ङीप्। वति इयान् स्त्रियाम् ङीप् इयती।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदम्¦ pron. mfn. (-अयं-इयं-इदं) This. E. इन्द् to have power, कमिन् Una4di affix, and the radical न rejected.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदम् [idam], pron. a. [अयम् m., इयम् f., इदम् n.]

This, here, referring to something near the speaker; इदमस्तु संनिकृष्टं रूपम्); इदं तत् ... इति यदुच्यते Ś.5 here is the truth of the saying.

Present, seen; the nominative forms are used with verbs in the sense of 'here'; इयमस्मि here am I; so इमे स्मः; अयमागच्छामि here I come.

It often refers to something immediately following, while एतद् refers to what precedes; अनुकल्पस्त्वयं ज्ञेयः सदा सद्भिरनुष्ठितः Ms.3.147 (अयम् = वक्ष्यमाणः Kull.); श्रुत्त्वै- तदिदमूचुः

It occurs connected with यत्, तत्, एतद्, अदस्, किम् or a personal pronoun, either to point out anything more distinctly and emphatically, or sometimes pleonastically; को$यमाचरत्यविनयम् Ś.1.25; सेयम्, सो$यम्, this here; so इमास्ताः; अयमहं भोः Ś.4 ho, here am I. -ind. Ved.

Here, to this place.

Now.

There.

With these words, herewith.

In this manner; नैतदौपयिकं राम यदिदं परितप्यसे Rām.2.53.3.-Comp. -कार्या The plant Hedysarum Alhagi (Mar. कांटे धमासा, यवासा). -प्रथम a. doing anything for the first time. -प्रकारम् ind. in this manner. -युगम् the present Yuga. -रूप a. of this shape. -वसु a. Ved. rich in this and that.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इदम् अयम्, इयम्, इदम्(fr. इद्Un2. iv , 156 ; g. सर्वा-दिPa1n2. 1-1 , 27 Vop. ; a kind of neut. of the pronom. base 3. इwith अम्[ cf. Lat. is , ea , id , and idem] ; the regular forms are partly derived from the pronom. base अ; See. Gr. 224 ; the वेदexhibits various irregular formations e.g. fr. pronom. base अ, an inst. एना, अया[used in general adverbially] , and gen. loc. du. अयोस्, and perhaps also अवोस्, in RV. vi , 67 , 11 ; vii , 67 , 4 ; x , 132 , 5 [ BRD. ] ; fr. the base इम, a gen. sing. इमस्य, only RV. ; the RV. has in a few instances the irregular accentuation अस्मै, v , 39 , 5 , etc. ; अस्य, iv , 15 , 5 , etc. ; आभिस्, vi , 25 , 2 , etc. : the forms derived fr. अare used enclitically if they take the place of the third personal pronoun , do not stand at the beginning of a verse or period , and have no peculiar stress laid upon them) , this , this here , referring to something near the speaker

इदम् known , present

इदम् (opposed to अदस्e.g. अयं लोकःor इदं विश्वम्or इदं सर्वम्, this earthly world , this universe ; अयम् अग्निः, this fire which burns on the earth ; but असाव् अग्निः, that fire in the sky , i.e. the lightning: so also इदम्or इयम्alone sometimes signifies " this earth " ; इमे स्मः, here we are.) इदम्often refers to something immediately following , whereas एतद्points to what precedes( e.g. श्रुत्वै-तद् इदम् ऊचुः, having heard that they said this). इदम्occurs connected with यद्, तद्, एतद्, किम्, and a personal pronoun , partly to point out anything more distinctly and emphatically , partly pleonastically( e.g. तद् इदं वाक्यम्, this speech here following Page165,3 ; सो ऽयं विदूषकः, this विदूषकhere).

इदम् ind. ([Ved. and in a few instances in classical Sanskrit]) here , to this place

इदम् ind. now , even , just

इदम् ind. there

इदम् ind. with these words RV. AV. S3Br. AitBr. ChUp.

इदम् ind. in this manner R. ii , 53 , 31 S3ak. ( v.l. for इतिin किम् इति जोषम् आस्यते, 202 , 8 ).

"https://sa.wiktionary.org/w/index.php?title=इदम्&oldid=491780" इत्यस्माद् प्रतिप्राप्तम्