इद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद्¦ अव्य॰ इदि क्विप् वा॰ नलोपः। इत् इत्यस्यार्थे एवकारार्थे इच्छब्दे उ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद् [id], ind.

A particle of affirmation, even, just, only; यथा वशन्ति देवास्तथेदसद् Rv.8.28.4. especially in strengthening a statement; अर्थज्ञ इत्सकलं भद्रमश्नुते Nir.

It is often added to words expressing excess or exclusion; विश्व इत् एक इत् &c.

At the beginning of sentences it often adds emphasis to pronouns, prepositions &c. (its place is taken by एव in classical Sanskrit.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इद् ind. Ved. (probably the neut. form of the pronom. base इSee. 3. इ; a particle of affirmation) even , just , only

इद् ind. indeed , assuredly (especially , in strengthening an antithesis , e.g. यथा वशन्ति देवास् तहे-द् असत्, as the gods wish it , thus indeed it will be RV. viii , 28 , 4 ; दिप्सन्त इद् रिपवो ना-ह देभुः, the enemies wishing indeed to hurt were in nowise able to hurt RV. i , 147 , 3 ). इद्is often added to words expressing excess or exclusion( e.g. विश्व इत्, every one indeed ; शश्वद् इत्, constantly indeed ; एक इत्, one only). At the beginning of sentences it often adds emphasis to pronouns , prepositions , particles( e.g. त्वम् इत्, thou indeed ; यदि इत्, if indeed , etc. ) इद्occurs often in the ऋग्- वेदand अथर्व- वेद, seldom in the ब्राह्मणs , and its place is taken in classical Sanskrit by एवand other particles.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Id-, Idā-, Idu- Vatsara. See Saṃvatsara.
==Foot Notes==

"https://sa.wiktionary.org/w/index.php?title=इद्&oldid=472976" इत्यस्माद् प्रतिप्राप्तम्