इभ्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्यः, त्रि, (इभमर्हतीति दण्डादित्वात् यत् ।) धन- वान् । इत्यमरः ॥ (पुं, राजा । हस्तिपकः ।) (यथा छान्दग्योपनिषदि । १ । १० । “उषस्तिर्ह चाक्रायण इभ्यग्रामे प्रद्राणक उवास । सहेभ्यम् कुल्मा- षाण्खादन्तं बिभिक्षे” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्य पुं।

बहुधनः

समानार्थक:इभ्य,आढ्य,धनिन्

3।1।10।2।1

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ। इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्य¦ त्रि॰ इभं गजमर्हति दण्डा॰ यत्।

१ प्रचुरगजादि-धनाढ्ये

२ नृपे

३ हस्तिपक च पु॰।
“उषस्तिर्ह चाक्रायणइभ्यग्रामे प्रद्राणक उवास” छा॰ उ॰ तस्य भाष्ये इभोहस्ती तमर्हतोतीभ्य ईश्वरोहस्त्यारोहोवेति।
“जामिःसिन्धूनां भ्रातेव स्वस्रामिभ्यान्न राजा वलान्यत्ति” ऋ॰

१ ,

६५ ,

४ , स्वार्थे कन्। इभ्यकस्तत्रैव स्त्रियान्तु टापि वा अतइत्त्वम् इभ्यका--इभ्यिका। इनाढ्यायां स्त्रियाम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्य¦ mfn. (-भ्यः-भ्या-भ्यं) Wealthy, opulent. f. (-भ्या)
1. A female elephant.
2. The olibanum tree, (Boswellia thurifera.) E. इभ an elephant; here also implying excellence, and यत् affix of appropriation or fitness.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्य [ibhya], a. [इभं गजमर्हति यत्]

Wealthy, opulent, rich; Dk.41.

Belonging to one's servants (Ved). भ्रातेव स्वस्रामिभ्यान्न राजा Rv.1.65.7.

भ्यः A king. Ch. Up. 1.1.1.

An elephant-driver.

An enemy or foe (Sāy.).

भ्या A female elephant.

N. of the Olibanum tree, Boswellia Serrata (Mar. कवड्या ऊद).-Comp. -तिल्वि (व) ल a. wealthy, rich.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


इभ्य mfn. belonging to one's servants or attendants RV. i , 65 , 7 ([ BRD. ])

इभ्य m. an enemy([ Sa1y. ])

इभ्य m. wealthy , opulent , having many attendants ChUp. Das3. Pan5cad. etc.

इभ्य m. the Olibanum tree , Boswellia Serrata.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ibhya occurs once in the Rigveda[१] in the plural, when a king is said to devour his Ibhyas as the fire the forest; and twice in the Chāndogya Upaniṣad,[२] in one passage as the first member of a compound, and in the other as either a proper name or an adjective. Roth,[३] Ludwig,[४] and Zimmer[५] interpret the word as ‘retainers’ in the Rigveda, but in the Chāndogya Upaniṣad Roth thinks it means ‘rich.’ Pischel and Geldner[६] accept the sense in all passages. Bo7htlingk in his translation of the Chāndogya treats the word as simply a proper name, ‘Ibhya's village’ (ibhya-grāma) and ‘Ibhya.’

  1. i. 65, 4.
  2. i. 10, 1. 2.
  3. St. Petersburg Dictionary, s.v.
  4. Translation of the Rigveda 3, 247.
  5. Altindisches Leben, 168.
  6. Vedische Studien, 1, xvi. Cf. Sāyaṇa on Rigveda, loc. cit., dhaninaḥ, and Śaṃkara on Chāndogya Upaniṣad, loc. cit., īśvaro hastyāroho vā;
    Weber, Indische Studien, 1, 476. Cf. also Little, Grammatical Index, 35.
"https://sa.wiktionary.org/w/index.php?title=इभ्य&oldid=491925" इत्यस्माद् प्रतिप्राप्तम्