ईक्षणिक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिक¦ त्रि॰ ईक्षणं हस्तरेखादीक्षणेन शुभाशुभदर्शनं शिल्प-मस्य ठन्। शुभाशुभफलकथनोपजीविनि सामुद्रिके। स्त्रियांटाप्।
“मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह” मनुः”

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिकः [īkṣaṇikḥ], [ईक्षण-ठन्] A fortune-teller; मङ्गलादेशवृत्ताश्च भद्राश्चेक्षणिकैः सह Ms.9.258. -का A female fortune teller.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षणिक mf( आ) a looker into the future , a fortune-teller VarBr2S.

"https://sa.wiktionary.org/w/index.php?title=ईक्षणिक&oldid=226759" इत्यस्माद् प्रतिप्राप्तम्