ईक्षेण्य

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षेण्य¦ त्रि॰ ईक्ष--बा॰ एन्य। ईक्षणीये दृश्ये
“ईक्षेण्यासोऽ-ह्योऽनः” ऋ॰

९ ,

७७ ,

३ ।
“ईक्षेण्यासः ईक्षणीयाः” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षेण्य [īkṣēṇya], a. Ved. Deserving to be seen; curious. ईक्षेण्यासो अह्यो न चारवो Rv.9.77.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईक्षेण्य mfn. deserving to be seen , curious RV. ix , 77 , 3.

"https://sa.wiktionary.org/w/index.php?title=ईक्षेण्य&oldid=226796" इत्यस्माद् प्रतिप्राप्तम्