ईड्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य¦ mfn. (-ड्यः-ड्या-ड्यं) To be praised, to be glorified. E. ईड् to praise, क्यप् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य [īḍya], pot. p. To be praised or glorified, praiseworthy, laudable; ब्रह्मजज्ञं देवमीड्यं विदित्वा Kaṭh. Up.1.17. भवन्तमीड्यं भवतः पितेव R.5.34; प्रसादये त्वामहमीशमीड्यम् Bg.11.44.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईड्य mfn. to be invoked or implored

ईड्य mfn. to be praised or glorified , praiseworthy , laudable RV. AV. VS. S3Br. Ragh. etc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of शावर्णि Manu. M. 9. ३३.

"https://sa.wiktionary.org/w/index.php?title=ईड्य&oldid=492010" इत्यस्माद् प्रतिप्राप्तम्