ईत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईत, इ बन्धे । इ ईन्त्यते । इति दुर्गादासः ॥ (भ्वादिं- परं -सकं -सेट् । तेन इन्ततीति केचित् ।)

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईत¦ r. 1st cl. (इ) ईति (ईंतति) To bind.

ईत¦ mfn. (-तः-ता-तं) Gone. E. ई to go, क्त aff.

"https://sa.wiktionary.org/w/index.php?title=ईत&oldid=492012" इत्यस्माद् प्रतिप्राप्तम्