ईप्सा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सा¦ स्त्रो आप्तुमिच्छा आप--सन्--अ।

१ आप्तुमिच्छायाम्

२ इच्छायाञ्च।
“ईर्ष्येप्सा पिशुनं शुद्धं ममत्वं परिपालनम्”। भा॰ आश्व॰

३७ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईप्सा f. asking , desire or wish to obtain MBh. R.

"https://sa.wiktionary.org/w/index.php?title=ईप्सा&oldid=492016" इत्यस्माद् प्रतिप्राप्तम्