ईरामा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरामा¦ स्त्री ईर्लक्ष्मोस्तया रम्यतेऽत्र रम--आधारे घञ्

६ त॰। नदीभेदे।
“ईरामाञ्च महभदीम्” भा॰ व॰

१८

८ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरामा f. N. of a river MBh.

"https://sa.wiktionary.org/w/index.php?title=ईरामा&oldid=226971" इत्यस्माद् प्रतिप्राप्तम्