ईरित

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरितम्, त्रि, (ईर + क्त ।) क्षिप्तम् । इत्यमरः ॥ प्रेरि- तम् । कम्पितम् । गतम् । कथितम् ॥ (“इतीरिते वचसि वचस्विनामुना” । इति माघे । १७ । १ । “तस्य वर्म्म विभिद्याशु स बाणो मत्सुतेरितः” । इति, महाभारते ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरित वि।

प्रेरितः

समानार्थक:नुत्त,नुन्न,अस्त,निष्ठ्यूत,आविद्ध,क्षिप्त,ईरित

3।1।87।2।7

वेल्लितप्रेङ्खिताधूतचलिताकम्पिता धुते। नुत्तनुन्नास्तनिष्ठ्यूताविद्धक्षिप्तेरिताः समाः॥

पदार्थ-विभागः : , द्रव्यम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरित¦ mfn. (-तः-ता-तं)
1. Sent, dispatched.
2. Said, uttered.
3. Gone.
4. Made. E. ईर् to send, affix क्त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरित [īrita], p. p.

Sent, despatched.

Said, uttered &c.; ˚आकूतम् declared purpose or intention.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईरित mfn. sent , despatched

ईरित mfn. said , uttered.

"https://sa.wiktionary.org/w/index.php?title=ईरित&oldid=492025" इत्यस्माद् प्रतिप्राप्तम्