ईर्म्म

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म्म, क्ती, (इर + वाहुलकात् मक् ।) व्रणः । इत्य- मरः ॥ (यथा, भट्टिकाव्ये । ४ । ४४ । “मृगयुमिव मृगोऽथ दक्षिणेर्म्भा” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म्म¦ न॰ ईर--मक्। व्रणे। ह्रस्वादिरयमिति बहवः पृषो॰ह्रस्वः। अस्य पुंस्त्वमपि।
“तदाहुरीर्म्म इव वा एवांहोत्रा यदच्छावाक्या” ता॰ ब्रा॰

४ ,

२ ,

१० ।
“ईर्म इववा एषा होत्राणां यदच्छावाकः”
“ईर्म इव तुष्टुवानाः” इति शाट्या॰
“तस्य प्राची दिक्शिरोऽसौ चासौ चेर्मावथास्यप्रतीची दिक् पुच्छम्” शत॰ ब्रा॰

१० ,

६ ,

५० ,

३ । तेन
“व्रणो-ऽस्त्रियामीर्ममरुः इत्यमरे ऽस्त्रियामिति संदंशपाठादुभ-यत्रान्वे तोति बोध्यम्। दक्षिणशब्दात् लुब्धयोगेन कृतव्र-णार्थे अस्मान् अनिच् दक्षिणेर्मा व्याधेन कृतव्रणे मृगे।
“मृगयुमिव मृगोऽथ दक्षिणेर्मा” भट्टिः।

२ प्रेरिते त्रि॰
“ईर्मान्तासः सिलिकमध्यमानः” ऋ॰

१ ,

२०

३ ,

१० । ईर्मान्तासः ईर्माईरिताः प्रेरिता अन्तायेषां ते” भा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्म्म¦ n. (-र्म्मं) A sore or wound. E. ईर् to send, and मक् aff.

"https://sa.wiktionary.org/w/index.php?title=ईर्म्म&oldid=227016" इत्यस्माद् प्रतिप्राप्तम्