ईर्व्वारु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्व्वारुः, पुं, स्त्री, (ईरं वृणोतीति । ईर् + वृ -बाहु लकात् उण् ।) स्फुटिः । इति शब्दरत्नावली ॥ फुटी इति भाषा ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्व्वारु¦ m. (-रुः) A cucumber, (Cucumis utilatissimus;) also ईर्व्वालु and ईर्व्वारु, &c.

"https://sa.wiktionary.org/w/index.php?title=ईर्व्वारु&oldid=227044" इत्यस्माद् प्रतिप्राप्तम्