ईर्ष्यावश

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यावश¦ mfn. (-शः-शा-शं) Being overcome with envy. E. ईर्ष्या and वश subjection.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यावश/ ईर्ष्या-वश mfn. overcome with envy.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्यावश&oldid=227089" इत्यस्माद् प्रतिप्राप्तम्