ईर्ष्यु

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यु¦ त्रि॰ ईर्ष्य--उण्। अक्षमाशीले
“ईर्ष्युर्गन्धर्वराजो वजलक्रीडामुपागतः” भा॰ आ॰

१७

० अ॰।
“पर्य्य-शङ्कत तामीर्ष्युः सुग्रीवगतमानसाम्” भा॰

२७

९ अ॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्यु mfn. jealous AV. vi , 18 , 2 MBh. Hit.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्यु&oldid=227101" इत्यस्माद् प्रतिप्राप्तम्