ईर्ष्य्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य् [īrṣy] ईर्क्ष्य् [īrkṣy], ईर्क्ष्य् 1 P. (ईर्ष्यति, ईर्ष्याञ्चकार, ईर्ष्यितुम्, ईर्ष्यित) To envy, be jealous of, be impatient of the success of (with dat. of person); हरये ईर्ष्यति Sk.; ईर्ष्यन्त्या वदनम- सिक्तमपि Śi.8.36.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईर्ष्य् or ईर्क्ष्य्cl.1 P. ईर्ष्यति( p. ईर्ष्यत्TS. ) , ईर्ष्यां-चकार, ईष्यितुम्or ईर्क्ष्यतिPa1n2. Vop. Dha1tup. ; to envy , feel impatient at another's prosperity (with dat. ): Desid. ईर्ष्यिषिषतिor ईर्ष्यियिषतिComm. on Pa1n2.

"https://sa.wiktionary.org/w/index.php?title=ईर्ष्य्&oldid=227104" इत्यस्माद् प्रतिप्राप्तम्