ईला

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईला¦ स्त्री ईड--क डस्य लः।

१ पृथिव्यां,

२ वाचि,

३ गवि,च। अस्य ह्रस्वादित्वमेवेति बहवोमन्यन्ते शब्दार्थचिन्ता-मणौ तु दीर्घपाठः। तन्मूलं मृग्यम्।

"https://sa.wiktionary.org/w/index.php?title=ईला&oldid=227107" इत्यस्माद् प्रतिप्राप्तम्