ईलिन

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिन¦ पु॰ ईड--इनन् डस्य लः। चन्द्रवंश्ये नृपभेदे।
“ई-लिनं तु सुतं तंसुर्जनयामास वीर्य्यवान्”
“ईलिनोजनया-मास दुष्मन्तप्रभृतीन् नृपान्” भा॰ आ॰

९३ अ॰।
“तं-सुं स्वरस्वती बुत्रं मतिनारादजीजनत्। ईलिनं जनया-मास कालिङ्ग्यां तंसुरात्मजम्”।
“ईलिनस्तु रथन्तर्य्यांदुष्मन्ताद्यान् पञ्चपुत्रानजोजनत्” भा॰ आ॰

९५ अ॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिनः [īlinḥ], N. of a son of Tamsu and father of Duṣyanta. -नी f. N. of a daughter of Medhātithi; Hariv.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईलिन m. N. of a son of तंसुand father of दुष्यन्तMBh.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ĪLINA : Son of king Taṁsu of the Pūru dynasty. His wife was Rathantarī. Īlina had five sons by her. They were: Duṣyanta, Śūra, Bhīma, Pravasu and Vasu. (M.B. Ādi Parva, Chapters 16-18. See also under the word Ilila).


_______________________________
*9th word in right half of page 317 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=ईलिन&oldid=426400" इत्यस्माद् प्रतिप्राप्तम्