ईली

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईली, स्त्री, (ईर + क । कृदिकारादिति पाक्षिको ङीष् ।) ह्रस्वगदाकारहस्तदण्डः । तत्पर्य्यायः । करपालिका २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईली स्त्री।

ह्रस्वखड्गः

समानार्थक:ईली,करवालिका

2।8।91।1।4

द्रुघणो मुद्गरघनौ स्यादीली करवालिका। भिन्दिपालः सृगस्तुल्यौ परिघः परिघातिनः॥

पदार्थ-विभागः : उपकरणम्,आयुधम्

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईली¦ f. (-ली) A weapon, sometimes considered as a cudgel, and some- times as a short sword, or a stick shaped like a sword. E. ईर् to go, &c. क and ङीप् affixes, and र changed to ल; see इली; also ईलि, &c. [Page111-b+ 60]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईली or ईलिf. a kind of weapon (sometimes considered as a cudgel and sometimes as a short sword or stick shaped like a sword) L.

"https://sa.wiktionary.org/w/index.php?title=ईली&oldid=492038" इत्यस्माद् प्रतिप्राप्तम्