ईशानः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशानः, पुं, (ईष्टे । ईश् + ताच्छिल्यवयोवचनशक्तिषु चानश् ।) महादेवः । इत्यमरः ॥ (“तस्मिन् मुहूर्त्ते पुरसुन्दरीणा- मीशानसंदर्शनलालसानाम्” ॥ इति कुमारे ७ । ५६ । “तत्रेशानं समभ्यर्च्च्य त्रिरात्रोपोषितो नरः” । इति भारते ।) एकादशरुद्रान्तर्गतरुद्रविशेषः । इति पुराणं ॥ (यथा, आश्वलायंनगृह्यसूत्रे । ४ । ९ । “हराय मृडाय शर्व्वाय शिवाय भवाय महादेवाय उग्राय भीमाय पशुपतये रुद्राय शङ्करायेशानाय स्वाहा” इति । दूतमूर्त्तिधरः शिवः । स च धूम्र- जटिलः । यथा, मार्कण्डेये । ८८ । २३ ॥ “सा चाह धूम्रजटिलमीशानमपराजिता । दूतत्वं गच्छ भगवन् पार्श्वं शुम्भनिशुम्भयोः” ।) शिवाष्टमूर्त्त्यन्तर्गतसूर्य्यमूर्त्तिः । इति स्मृतिराग- मश्च ॥ (परमेश्वरः । यथा, कृष्णयजुर्व्वेदे । “सर्व्वेन्द्रियगुणावासं सर्व्वेन्द्रियविवर्जितम् । सर्व्वस्य प्रभुमीशानं सर्व्वस्य शरणं वृहत्” । तथा च महाभारते १ । १ । २२ । “आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतम् । ऋतमेकाक्षरं ब्रह्म व्यक्ताव्यक्तं सनातनम्” ॥ साध्यापुत्रो देवताभेदः । यथा, -- “धर्म्माल्लक्ष्म्युद्भवः कामः साध्या साध्यान् व्यजायत । प्रसवं व्यवनञ्चैवं ईशानं सुरभिं तथा” ॥ इति भारते ।) शमीवृक्षः । इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=ईशानः&oldid=117098" इत्यस्माद् प्रतिप्राप्तम्