ईशिता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता, स्त्री, (ईशिनो भावः । ईशिन् + तल् ।) ईशित्वं । अणिमाद्यष्टैश्वर्य्यान्तर्गतैश्वर्य्यविशेषः । इति शब्द- रत्नावली ॥

ईशिता, [ऋ] त्रि, (ईष्टे इति । ईश् + तृच् ।) ईश्वरः । प्रभुः । अधिपतिः । इत्यमरः ॥ (यथा माघे । २ । ९५ । “तदीशितारं चेदीनां भवांस्तमवमंस्त मा” ।)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता¦ स्त्री ईशिनो भावः तल्। अणिमाद्यष्टैश्वर्य्यमध्येसर्वेषां स्वामित्वरूपे

१ ऐश्वर्य्ये। त्व ईशित्वमप्यत्र न॰।
“ईशित्वञ्च वशित्वञ्च तथा कामावसायिता” सां॰ कौ॰।
“ईशित्वञ्च वशित्वञ्च त्वघुत्वं मनसश्च ते” भा॰ आ॰

३८ अ॰
“येन स्थावरादिसर्वभूतानि वशीभूतानि भवन्ति तादृशेयोगजन्ये

२ धर्मभेदे च। ऐश्वर्य्यशब्दे विवृतिः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता¦ f. (-ता) Superiority, supremacy, one of the eight attributes of divinity. E. ईश a master, and तल् abstract affix; also ईशित्वं।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता [īśitā] त्वम् [tvam], त्वम् Superiority, greatness, one of the eight Siddhis or attributes of Śiva. See अणिमन्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता/ ईशि-ता f. superiority , supremacy , one of the eight attributes of शिवMBh. BhP.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a सिद्धिदेवि। Br. IV. १९. 4.

"https://sa.wiktionary.org/w/index.php?title=ईशिता&oldid=492048" इत्यस्माद् प्रतिप्राप्तम्