ईशितृ

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशिता, [ऋ] त्रि, (ईष्टे इति । ईश् + तृच् ।) ईश्वरः । प्रभुः । अधिपतिः । इत्यमरः ॥ (यथा माघे । २ । ९५ । “तदीशितारं चेदीनां भवांस्तमवमंस्त मा” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितृ पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।10।2।7

गुणैः प्रतीते तु कृतलक्षणाहतलक्षणौ। इभ्य आढ्यो धनी स्वामी त्वीश्वरः पतिरीशिता॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितृ¦ त्रि॰ ईष्टे ईश--तृच् स्त्रियां ङीप्। ईश्वरे।
“नतस्य कश्चित् पतिरस्ति नेशिता” श्वेता॰ उ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितृ¦ m. (-ता)
1. A master, an owner or proprietor.
2. A king. E. ईश् to rule, and तृच् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितृ [īśitṛ], a. [ईश्-तृच्] An owner, a master, proprietor. m. The lord of the Universe; न चेशिता नैव च तस्य लिङ्गम् Śvet. Up.6.9. अव्यक्तो$भूदीशितेव प्रणादः Śi.18.3.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईशितृ m. a master , owner , proprietor

ईशितृ m. a king S3vetUp. Prab.

"https://sa.wiktionary.org/w/index.php?title=ईशितृ&oldid=227236" इत्यस्माद् प्रतिप्राप्तम्