ईश्वरम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईश्वरम्, त्रि, (ईश् + वरच् ।) आढ्यं । (“दरिद्रान् भर कौन्तेय मा प्रयच्छेश्वरे धनम्” । इति हितोपदेशे । १ । ७६ ।) स्वामि । इति वि- श्वमेदिन्यौ ॥ (यथा महाभारते । “अहं चैव हि यच्चान्यन्ममास्ति वसु किञ्चन । तत्सर्व्वं तव विस्रब्धं कुरु प्रणयमीश्वर” ॥ नियन्ता । प्रभुः । “ईश्वरः सर्व्वभूतानां धर्म्मकोषस्य गुप्तये” । इति मनुः । १ । ९९ ॥)

"https://sa.wiktionary.org/w/index.php?title=ईश्वरम्&oldid=117112" इत्यस्माद् प्रतिप्राप्तम्