ईष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष उ उञ्छे । इति कविकल्पद्रुमः ॥ (तुदां -परं -सकं- सेट् ।) उञ्छ उद्धृतशस्यशेषापहरणं । ईषति धान्यं दीनः । इति दुर्गादासः ॥

ईष ङ दाने । (भ्वादिं -आत्मं -सकं -सेट् ।) ईक्ष । हिंसने । सर्पणे । इति कविकल्पद्रुमः ॥ दीर्घादिः । ङ ईषते । ईक्षो दर्शनं । इति दुर्गादासः ॥

ईषः, पुं, (ईष् + क ।) इषः । आश्विनमासः । इत्य- मरटीकायां मथुरानाथः ॥ (स्वनामख्यातः उत्तम- मनोर्दशपुत्रमध्ये एकः पुत्त्रः । यथा, -- ‘औत्तमेयान् महाराज ! दशपुत्त्रान् मनोरमान्’ । १८ “ईष ऊर्द्ध्वस्तनूर्ज्जश्च मधुमाधव एवच । शुचिः शुक्रः सहश्चैव नभस्यो नभ एव च” ॥ १९ इति हरिवंशे ७ अध्यायः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष¦ उञ्छे (उद्धृतशस्यक्षेत्रात्, कणश आदाने) तु॰ प॰ सक॰सेट्। ईषति ऐषीत्। ईषाम् बभूव आस चकार। ईषिता ईष्यात् ईषिष्यति ऐषिप्यत्
“विश्वस्मादीषतो यज-मानस्य परिधिः” तैत्ति॰।

ईष¦ दाने ईक्षणे, सर्पणे हिंसने च भ्वादि॰ आत्म॰ सक॰ सेट्। ईषते। ऐषिष्ट ईषास्व बभूव आस चक्रे। ईषिताईषिषीष्ट ईष्यते ऐषिष्यत। ईषत् ईषा
“शूरस्येव त्वेष-थादीषतेवयः” ऋ॰

१ ,

१४

१ ,

८ ।
“अस्मादहं तन्विषा-दीषमाणः” ऋ॰

१ ,

१७



४७ ।

ईष¦ पु॰ ईष--क। उत्तममनोः पुत्रभेदे।
“औत्तमेयान्महाराज! दश पुत्रान् मनोरिमान्। ईष ऊर्जस्तनूर्ज्जश्चमधुर्माधव एव च। शुचिः शुक्रं सहश्चैव नभस्यो नभएवच” हरिवं॰

७ अ॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष¦ r. 1st cl. (ङ) ईषङ् (ईषते)
1. To go or move.
2. To kill or hurt.
3. To see.
4. To give. (उ) ईषु (ईषति) To glean.

ईष¦ m. (-षः) The month Aswin: see इष।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषः [īṣḥ], [ईष्-क]

The month Āśvina; cf. ईष्.

A servant of Śiva.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईष m. the month आश्विनSee. इष

ईष m. a son of the third मनु

ईष m. a servant of शिव.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a सुधामान god. Br. II. ३६. २८.
(II)--a son of Auttama Manu. M. 9. १२.
"https://sa.wiktionary.org/w/index.php?title=ईष&oldid=492065" इत्यस्माद् प्रतिप्राप्तम्