ईषद्रक्तः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषद्रक्तः, पुं, (ईषत् रक्तः ।) अल्पलोहितवर्णः । तत्पर्य्यायः । अव्यक्तरागः २ अरुणः ३ । इत्यमरः ॥

"https://sa.wiktionary.org/w/index.php?title=ईषद्रक्तः&oldid=117140" इत्यस्माद् प्रतिप्राप्तम्