ईषा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा, स्त्री, (ईष + क + टाप् ।) लाङ्गलदण्डः । इत्य- मरः ॥ लाङ्गलेर ईष् इति भाषा ॥ (ऋग्वेदे । “हिरण्मयी वां रभिरीषा अक्षो” । रथस्यावयवभेदः । यथा, ऋग्वेदे । १० । १३५ । ३ । “रथः एकैषः” । “ईषामन्ये हयानन्ये सूतमन्ये न्यपातयन्” । इति महाभारते । वनपर्ब्बनि २४० । ३० । ईशेति क्वचित् पाठः ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा¦ स्त्री ईष--क।

१ शकटस्य दीर्घकाष्ठे
“देवानामित्युपस्तम्भ-नस्य पश्चादीषाम्” कात्या॰

२ ,

३ ,

१४ ,
“शकटस्य दोर्घंकाष्ठमीषा” वेददी॰।

२ रथावयवभेदे च
“ईषामन्ये हया-नन्ये सूतमन्ये न्यपातयन्” भा॰ व॰

२४

० अ॰
“पाञ्चालस्यरथस्येषामाप्लुत्य सहसाऽपतत्” भा॰ आ॰

१३

८ अ॰।

३ हलयुगयोर्मध्यमकाष्ठे

४ लाङ्गलदण्डे च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा¦ f. (-षा) The pole or shaft of a plough. E. ईष् to go, affixes क and टाप्; also ईशा।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा [īṣā], [ईष्-क]

The pole or shafts of a carriage or a plough. ईषा चक्रादिसंनिधाने चेदक्षमानयेत्युच्यते तदा यानाक्षमधि- कृत्य ब्रूते इति गम्यते । ŚB. on MS.6.8.35. द्वीषम् (रथम्) Bhāg.4.26.1. 'ईषा लङ्गलदण्डः स्यात्' इत्यमरः

A part of a chariot. -षे (du.) The double or fork-shaped pole. -Comp. -दण्डः the handle of a plough; ईषादण्डौ मृत्युशय्यातलस्य Śi.18.43. -दन्त a. with projecting teeth.

(न्तः) an elephant with a large tusk or tooth.

the handle of a plough; ईषादन्तः कुञ्जरं शात्रवीयम् Śi.18.38.

the tusk of an elephant.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा f. (said to be fr. 1. ईष्) , the pole or shafts of a carriage or plough

ईषा f. du. ( ए)the double or fork-shaped pole RV. iii , 53 , 17 ; viii , 5 , 29 AV. viii , 8 , 23

ईषा f. xi , 3 , 9 S3Br. Ka1tyS3r. MBh. etc.

ईषा f. a plank , board VarBr2S.

ईषा f. a particular measure , S3ulb.

Vedic Index of Names and Subjects[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Īṣā denotes the ‘pole of a chariot.’ Normally the chariot had one pole (ekeṣaḥ),[१] but sometimes two poles are referred to.[२] The word is often[३] compounded with Yuga, ‘yoke,’ into which it was fastened (see Kha), and tied with ropes.[४] Exactly how it was attached to the chariot we do not know.[५] See also Ratha.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ईषा स्त्री.
1. एक माप का नाम = 188 अङ्गुल (‘तत्राष्टाशीतिशतमीषा, का.शु. 2.2); मा.श्रौ.सू. 1०.1.2.1; 2. बैलगाड़ी की ‘ईषा’ - संज्ञक दण्ड ‘देवानामित्युप- स्थम्भनस्य पश्चादीषाम्’ का.श्रौ.सू. (शकटे प्रागपरायतो काष्ठविशेष ईषा, स.वृ.); चि.भा.से. चावल के लिए शकट का दण्ड; इनकी संख्या देते हैं ः एक दाहिनी तरफ एवं दूसरी बायीं तरफ (दर्श), आप.श्रौ.सू. 1.75; सोम की टहनियों को ढोने वाली गाड़ी का (दण्ड), भा.श्रौ.सू. 1०.19.15; 13.3.1०; पशुयाग की वेदि की लम्बाई (पूर्व- पश्चिम) की एक नाप भी जो 88 अंगुल की होती है, आप.श्रौ.सू. 3.7.8 एवं भाष्य, द्रष्टव्य-‘अक्ष’ भी, बौ.शु. 1.1।

  1. Rv. x. 135, 3;
    iii. 53, 17;
    viii. 5, 29;
    Av. viii. 8, 23.
  2. Cf. Av. ii. 8, 4;
    Satapatha Brāhmaṇa, i. 1, 2, 12 (īṣā-yugāni, but in iii. 9, 4, 3 dual);
    Kātyāyana Śrauta Sūtra, vii. 9, 14, etc.
  3. Av., loc. cit., etc.
  4. Rv. x. 60, 8. Cf. iii. 6, 6.
  5. Vāṇī in Rv. i. 119, 5 is taken by Zimmer, Altindisches Leben, 249, to refer to the front part of the chariot, but it seems simply to be ‘voice.’
"https://sa.wiktionary.org/w/index.php?title=ईषा&oldid=492075" इत्यस्माद् प्रतिप्राप्तम्