उकानह

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकानह¦ पु॰ पीतरक्तवर्ण्णे कृष्णरक्तवर्णे च घोटके। हारा॰

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उकानहः [ukānahḥ], A horse of a red and yellow (or red and black) colour, a bay or chestnut horse.

"https://sa.wiktionary.org/w/index.php?title=उकानह&oldid=227554" इत्यस्माद् प्रतिप्राप्तम्