उक्तपुंस्क

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तपुंस्क/ उक्त--पुंस्क a (feminine or neuter) word of which also a masculine is mentioned or exists (and whose meaning only differs from that of the masculine by the notion of gender ; e.g. the word गङ्गाis not उक्त-पुंस्क, whereas such words as शुभ्रand ग्राम-णीare so ; See. भाषित-पुंस्क) Vop. iv , 8.

"https://sa.wiktionary.org/w/index.php?title=उक्तपुंस्क&oldid=227578" इत्यस्माद् प्रतिप्राप्तम्