उक्तवाक्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तवाक्य¦ mfn. (-क्यः-क्या-क्यं) One who has borne testimony or given an opinion. n. (-क्यं) A dictum, a decree. E. उक्त and वाक्य dictum.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तवाक्य/ उक्त--वाक्य mfn. one who has given an opinion R.

उक्तवाक्य/ उक्त--वाक्य n. a dictum , decree L.

"https://sa.wiktionary.org/w/index.php?title=उक्तवाक्य&oldid=492094" इत्यस्माद् प्रतिप्राप्तम्