उक्तिः

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तिः, स्त्री, (वच् + भावे क्तिन् ।) कथनं । तत्- त्पर्य्यायः । व्याहारः २ लपितं ३ भाषितं ४ वचनं ५ वचः ६ । इत्यमरः ॥ (“अतिसंक्षिप्तचिरन्तनो- क्तिभिः” । इति मुक्तावलीसूचना । तथा, चामरे । “एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ” ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्तिः [uktiḥ], f.

Speech, expression, statement; उक्ति- रर्थान्तरन्यासः स्यात् सामान्यविशेषयोः Chandr.5.12; शूद्रविट्- क्षत्रविप्राणां यत्रर्तोक्तौ भवेद्वधः Ms.8.14.

A sentence.

The power of expression, the expressive power of a word; as in एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ Ak.

A worthy speech or word, maxim.

"https://sa.wiktionary.org/w/index.php?title=उक्तिः&oldid=227607" इत्यस्माद् प्रतिप्राप्तम्