उक्थपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थपात्र¦ न॰

६ त॰। यजमाने तस्य उक्थस्तावकत्वात्तथात्वम्।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थपात्र/ उक्थ--पात्र n. vessels of libation offered during the recitation of an उक्थNir.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थपात्र न.
(उक्थस्य पात्रम्) एक पात्र का नाम जिसमें द्रवाहुति से अनुगत प्रत्येक शब्द के पाठ के अनन्तर द्रवाहुतियाँ उड़ेली जाती हैं, आश्व.श्रौ.सू. 5.9.26; इग्ग्लिंग ः श.ब्रा. अं XXVI; 293; मो.वि ः उक्त के पाठ के समय अर्पित की जाने वाली द्रवाहुति का पात्र, निरु.। उक्थमुख (उक्थस्य मुखम्) उक्थ का मुख, आज्य भाग का स्तोत्रिय एवं अनुरूप के बाद मुख्य एवं तृतीय भाग ‘प्र वो मित्राय-----’ से प्रारम्भ होने वाला पाँच ऋचाओं से युक्त सूक्त (मैत्रावरुण शस्त्र के लिए) उक्थमुख के रूप में प्रयुक्त, श्रौ.को. (सं.) II. 339, माध्यन्दिन सवन में यह प्रगाथ का रूप ग्रहण करता है, श्रौ.को. (सं.) II. 41०; शां.श्रौ.सू. 7.11.3, ब्राह्मणाच्छंसिन् का (उक्थमुखीय 11.14.3, ऋ.वे. 8.17.7-13); द्र. CH 248।

"https://sa.wiktionary.org/w/index.php?title=उक्थपात्र&oldid=477338" इत्यस्माद् प्रतिप्राप्तम्