उक्थभृत्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थभृत्¦ पु॰ उक्थं बिभर्त्ति, सम्यक्विभजते भृ--क्विप्

६ त॰। उक्थविभाजके ऋषिभेदे
“उक्थभृतं सामभृतंबिभर्त्ति ग्रीवाणम्” ऋ॰

७ ,

३३ ,

१४ । उक्थभृतंउक्थानां स्तोत्राणां संभक्तारम्”।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थभृत्/ उक्थ--भृत् mfn. offering verses RV. vii , 33 , 14.

"https://sa.wiktionary.org/w/index.php?title=उक्थभृत्&oldid=227635" इत्यस्माद् प्रतिप्राप्तम्