उक्थम्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम्, क्ली, (वच् + थक् ।) सामवेदः । इत्युणादि- कोषः ॥ (यथा, ऋग्वेदे । ३ । ६४ । ७ । “विप्रा उक्थेभिः कवयो गृणन्ति” ॥ स्तोत्रम् । यथा, “अथ योसावन्तरक्षिणि पुरुषो दृश्यते सैवर्क तत्साम तद्यजुः तत् उक्थं तद्ब्रह्य” । इति छान्दोग्ये उपनिषदि ॥)

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थम् [uktham], [वच्-थक्]

A saying, sentence, verse, hymn (स्तोत्रम्); यं बृहन्तं बृहत्युक्थे Mb.12.47.41.

Eulogy, praise.

N. of the Sāmaveda (Trik.); a variety of Sāma; (सामभेदः सामविशेषः).

(In ritual) A kind of recitation or certain recited verses (opp. सामन् chanted, and यजुस् muttered verses).

The उक्थ sacrifice; Bhāg.3.12.4.

Life; उक्थेन रहितो ह्येष मृतकः प्रोच्यते यथा Bhāg.1.15.6.

A proximate cause (उपादानकारण); एतदेषामुक्थमथो हि सर्वाणि नामान्युत्तिष्ठन्ति Bṛi. Up.1.6.1.-क्थः N. of Agni; उक्थो नाम महाभाग त्रिभिरुक्थैरभिष्टुतः Mb.3. of the drama consisting of four acts; for definition &c. see S. D.518 = वृकः a wolf.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an यज्ञ from the south face of ब्रह्मा. (उक्तम्-ब्र्। प्।)। वा. 9. ५०; Br. II. 8. ५१; Vi. I. 5. ५४.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


UKTHA (M) : A particular portion of Sāmaveda.


_______________________________
*15th word in right half of page 805 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=उक्थम्&oldid=426416" इत्यस्माद् प्रतिप्राप्तम्