उक्थवाहस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थवाहस्¦ पु॰ उक्थानि शस्त्राणि वहति वह--असुन् णिच्च। शस्त्रपाठके विप्रे
“यं विप्रा उक्थवाहसोऽभिप्रमं दुरा-यवः” ऋ॰

८ ,

१२ ,

१३ ,। उक्थवाहसः उक्थानांशस्त्राणां वोढारः” भा॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थवाहस्/ उक्थ--वाहस् mfn. ( उक्थ)offering verses RV. viii , 12 , 13

उक्थवाहस्/ उक्थ--वाहस् mfn. one to whom verses are offered RV.

"https://sa.wiktionary.org/w/index.php?title=उक्थवाहस्&oldid=227654" इत्यस्माद् प्रतिप्राप्तम्