उक्थशंसिन्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशंसिन्¦ पु॰ उक्थानि शस्त्राणि शंसति शन्स--णिनि। शस्त्रस्तावके ऋत्विग्भेदे
“नयसीति द्विषः कृणोष्युक्थशं-सिनः” ऋ॰

६ ,

४५ ,

६ । स वीरं धत्ते अग्न उक्-थशंसिनं त्मना सहस्रपोषिणम्” ऋ॰

८ ,

१०

३ ,

४ ।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थशंसिन्/ उक्थ--शंसिन् mfn. praising RV. vi , 45 , 6 ; viii , 103 , 4

उक्थशंसिन्/ उक्थ--शंसिन् mfn. uttering the उक्थs.

"https://sa.wiktionary.org/w/index.php?title=उक्थशंसिन्&oldid=227666" इत्यस्माद् प्रतिप्राप्तम्