उक्थामद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थामद¦ न॰ उक्या होत्रया माद्यति मद--अच्। उक्था-साधने स्तोमभेदे
“अग्निर्यजुर्भिः सविता स्तोमैरिन्द्र उक-[Page1052-b+ 38] थामदैर्वृहस्पतिश्छन्दोभिः” कठसं॰
“वृहस्पतिरुक्था-मदानि शंसिषम्” ऐत॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थामद n. praise and rejoicing AV. v , 26 , 3 AitBr. Ka1t2h. TA1r. MaitrS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थामद पु.
(उक्थं च आमदः च) स्तुति करना एवं आनन्दित होना, जै.ब्रा. I.212।

"https://sa.wiktionary.org/w/index.php?title=उक्थामद&oldid=477341" इत्यस्माद् प्रतिप्राप्तम्