उक्थ्यपात्र

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्यपात्र/ उक्थ्य--पात्र n. a vessel for the libation during an उक्थrecitation S3Br.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्थ्यपात्र न.
(उक्थ्यस्य = उक्थ्यग्रहस्य पात्रम्) उक्थ्यग्रह से सम्बद्ध आवश्यक पात्र, आप.श्रौ.सू. 12.1.14; तु. इग्ग्लिंङ्ग श.ब्रा.अं. XXVI. 293।

"https://sa.wiktionary.org/w/index.php?title=उक्थ्यपात्र&oldid=477344" इत्यस्माद् प्रतिप्राप्तम्