उक्षण

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षण¦ न॰ उक्ष--ल्युट्। द्रवद्रव्येण संयोजनव्यापारे
“व-सिष्ठमन्त्रोक्षणजात् प्रभावात्” रघुः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षणम् [ukṣaṇam], [उक्ष्-ल्युट्]

Sprinkling.

Consecrating as by sprinkling; वसिष्ठमन्त्रोक्षणजात् प्रभावात् R.5.27.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षण n. sprinkling , consecrating BhP. VarBr2S. Ragh. etc.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षण न.
(उक्ष् = उक्षी सेचने + ल्युट्) जल को छिड़कने का कृत्य, वैखा.गृ.सू. 5.1०ः5। उक्ष्णवेष्टित (उक्ष्णेन अजगरचर्मणा वेष्टितः) अजगर के चर्म से घिरा हुआ अथवा ढका हुआ, का.श्रौ.सू. 15.3.18-2० (ग्यारहवीं रत्न-हविस् के लिए उपहार के रूप में धनुष्)। वैसे इस शब्द का वास्तविक अर्थ ‘बैल का चर्म’ अधिक उपयुक्त है।

"https://sa.wiktionary.org/w/index.php?title=उक्षण&oldid=492098" इत्यस्माद् प्रतिप्राप्तम्