उक्षा

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उक्षा, [न्] पुं, (उक्ष + कनिन् ।) वृषः । इत्यमरः । (यथा, ऋग्वेदे ८ । ७१ । ९ । “उक्षा मिमाति प्रति- यन्ति धेनवः” । तथा च कुमारे ७ । ७० । “तत्रावतीर्य्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः” ॥) ऋषभौषधिः ॥ इति राजनिर्घण्टः ॥

"https://sa.wiktionary.org/w/index.php?title=उक्षा&oldid=492099" इत्यस्माद् प्रतिप्राप्तम्