उखर्वल

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखर्वल¦ पु॰ उख--वलच् रुडागमः किच्च। भूरिपत्रेतृणभेदे रारनि॰
“बलदो रुचिकारी च पशूनां सर्वदा-हितः”। अस्य गुणः राजनि॰ उक्तः।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखर्वलः [ukharvalḥ] उखलः [ukhalḥ], उखलः A kind of grass (भूरिपत्रः तृणभेदः)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उखर्वल or उखलm. a kind of grass (a sort of Andropogon) L.

"https://sa.wiktionary.org/w/index.php?title=उखर्वल&oldid=492103" इत्यस्माद् प्रतिप्राप्तम्