उख्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख् [ukh] उङ्ख् [uṅkh], उङ्ख् 1 P. (ओखति, उङ्खति, उवोख or उङ्खाञ्चकार, उङ्खित) To go, move.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


उख् cl.1 P. ओखति, उवोख, ओखितुम्, to go , move Dha1tup. Vop.

"https://sa.wiktionary.org/w/index.php?title=उख्&oldid=227810" इत्यस्माद् प्रतिप्राप्तम्